Śrīkoṣa
Chapter 22

Verse 22.131

पाद्यार्घ्याचमनीयं च पञ्चगव्यं ततो दधि ।
पयोमधुकषायं च दिक्ष्विन्द्रादिषु विन्यसेत् ॥ २२।१३१ ॥