Śrīkoṣa
Chapter 22

Verse 22.132

पाद्यादि पञ्चगव्यान्तं महादिक्षु निवेशयेत् ।
दध्यादि च कषायान्तं कोणेषु विनिवेशयेत् ॥ २२।१३२ ॥