Śrīkoṣa
Chapter 22

Verse 22.135

दिशि चापि तथा कोणे कुर्यात् सप्तदशं क्रमात् ।
मध्ये मध्ये तथा कुर्यात् द्रव्यकुम्भं विचक्षणः ॥ २२।१३५ ॥