Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.136
Previous
Next
Original
ऐन्द्रे तु मध्यभागे तु न्यसेच्चन्दनकर्दमम् ।
याम्ये तु मध्यभागे तु न्यसेत् कुङ्कुमकर्दमम् ॥ २२।१३६ ॥
Previous Verse
Next Verse