Śrīkoṣa
Chapter 22

Verse 22.137

वारुणे मध्मभागे तु न्यसेत् कर्पूरकर्दमम् ।
सौम्ये तु मध्यभागे तु न्यसेदौशीरकर्दमम् ॥ २२।१३७ ॥