Śrīkoṣa
Chapter 22

Verse 22.138

आग्नेये मध्यभागे तु विन्यसेत्तिलतैलकम् ।
नैरृते मध्यभागे तु न्यसेदामलतैलकम् ॥ २२।१३८ ॥