Śrīkoṣa
Chapter 22

Verse 22.141

ऐन्द्रादि सोमपर्यन्तं विन्यसेत्तु विचक्षणः ।
तिलं चामलकं तैलं तथा सर्षपतैलकम् ॥ २२।१४१ ॥