Śrīkoṣa
Chapter 22

Verse 22.142

तथा कर्पूरतैलं च आग्नेयादिषु विन्यसेत्] ।
पुरुषश्चैव सत्यश्च नरो नारायणो ऽच्युतः ॥ २२।१४२ ॥