Śrīkoṣa
Chapter 22

Verse 22.146

गुलं तु विन्यसेत् प्राच्यादि(-मि?)क्षुतोयं तु दक्षिणे ।
प्रतीच्यां नालिकेराम्भः उदीच्यां शान्तिवारि च ॥ २२।१४६ ॥