Śrīkoṣa
Chapter 22

Verse 22.147

वाराहं नारसिंहं च श्रीधरं हयशीर्षकम् ।
गुलाद्यानि च चत्वारि तस्य तस्याधिदैवतम् ॥ २२।१४७ ॥