Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.157
Previous
Next
Original
ततो द्वितीयावरणे स्नापयेच्च विचक्षणः ।
विष्णोरराट मन्त्रेण चन्दनाम्ब्वादि भेदतः ॥ २२।१५७ ॥
Previous Verse
Next Verse