Śrīkoṣa
Chapter 22

Verse 22.158

मूलमन्त्रेण वा कुर्यादिदं विष्णुरिति त्र्यृचा ।
स्नापयेच्च चतुर्दिक्षु चत्वारः क्रमयोगतः ॥ २२।१५८ ॥