Śrīkoṣa
Chapter 22

Verse 22.159

तिलतैलादि चत्वारि आपोहिष्ठाक्रमादिना ।
एवं द्वितीयावरणे कोणेषु स्नापयेद्बुधः ॥ २२।१५९ ॥