Śrīkoṣa
Chapter 22

Verse 22.163

शृणु गुह्यमना भूत्वा सङ्क्षेपाद्वक्ष्यते ऽधुना ।
तुलसीपद्मदूर्वार्(-वे?) च श्यामाकं विष्णुपर्णिका ॥ २२।१६३ ॥