Śrīkoṣa
Chapter 22

Verse 22.164

बिल्वपत्रं च इत्येते(-वं?)पडङ्गं पाद्यमुच्यते ।
व्रीहिस्तण्डुलसिद्धार्थर्ं(-थो?)गन्धपुष्पे फलं पयः ॥ २२।१६४ ॥