Śrīkoṣa
Chapter 22

Verse 22.165

तिला यवाः कुशाश्चैव अर्घ्यस्य दश चोच्यते ।
कर्पूरजातिकक्कोलं(?) पुष्पमेलालवङ्गकम् ॥ २२।१६५ ॥