Śrīkoṣa
Chapter 22

Verse 22.166

षडङ्गानि तु चैतानि ह्युक्तान्याचमनीयके ।
न्यग्रोधाश्वत्थशम्यश्च प्लक्षजम्बूकपित्थकम् (?) ॥ २२।१६६ ॥