Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.168
Previous
Next
Original
वज्रं प्रवालं मुक्ता च वैडूर्यं मरकतं मणिः ।
पुष्यकं ब्रह्मरागं च इन्द्रनीलं च गारुडम् ॥ २२।१६८ ॥
Previous Verse
Next Verse