Śrīkoṣa
Chapter 22

Verse 22.171

शिरीषं च कुशाश्चैव राजसूर्यविवर्तनी ।
भूस्तृणं च सदाभद्रा असनं तुलसीद्वयम् ॥ २२।१७१ ॥