Śrīkoṣa
Chapter 22

Verse 22.172

सहदेवी च इत्येते(-वं?) दशाङ्गानि तु मार्जने ।
उशीरं च तथा कुष्ठं कुङ्कुमं चन्दनं तथा ॥ २२।१७२ ॥