Śrīkoṣa
Chapter 22

Verse 22.174

गन्धोदकस्य इत्येते गन्ध द्वादश उच्यते (?) ।
वैणवं च यवं चैव पालाशं पद्ममेव च ॥ २२।१७४ ॥