Śrīkoṣa
Chapter 22

Verse 22.175

तुलसीदलनीवारगौरसर्षपमेव च (?) ।
शान्त्युदकस्य चैतानि कथितानि समासतः ॥ २२।१७५ ॥