Śrīkoṣa
Chapter 22

Verse 22.176

इन्द्रवल्यङ्कुरं चैव वंशकाङ्कुरमेव च ।
अश्वत्थस्याङ्कुरं चैव एकपद्मं तथैव च ॥ २२।१७६ ॥