Śrīkoṣa
Chapter 22

Verse 22.178

सुवर्णं रजतं ताम्रमायसं त्रपुकं तथा ।
फलं कनकचूर्णं च पैत्तलोहं (-लं च?) तथेव च ॥ २२।१७८ ॥