Śrīkoṣa
Chapter 22

Verse 22.179

अष्टाङ्गानि तु लोहाम्भः कथितानि समासतः ।
नीवारवैणवं चैव यवसर्षपमाषकाः ॥ २२।१७९ ॥