Śrīkoṣa
Chapter 3

Verse 3.69

गर्भगेहे तु संस्थाप्य कवाटं बन्धयेत् पुनः ।
त्रिरात्रं पञ्चरात्रं वा सप्तरात्रमथापि वा ॥ ३।६९ ॥