Śrīkoṣa
Chapter 22

Verse 22.186

मधुपर्कं ततो दद्याद्देवदेवाय भक्तितः ।
चरुभिः पूजयेद्भक्त्या राजवत् पुरुषोत्तमम् ॥ २२।१८६ ॥