Śrīkoṣa
Chapter 22

Verse 22.188

सर्वभक्ष्यैरपूपैश्च स्वादूनि रसवन्ति च ।
सौगन्धिकेन चाज्येन दद्याद्देवाय मन्त्रवित् ॥ २२।१८८ ॥