Śrīkoṣa
Chapter 22

Verse 22.189

दद्याद्गुलद्वयं चैव कदलीफलमेव च ।
पनसाम्रफलं चैव क्रमेणैवं निवेदयेत् ॥ २२।१८९ ॥