Śrīkoṣa
Chapter 22

Verse 22.193

कुञ्जरं वा तुरङ्गं वा ग्रामं दासीगणं तथा ।
गाश्चैव विविधं वस्त्रं हिरण्यं वापि शक्तितः ॥ २२।१९३ ॥