Śrīkoṣa
Chapter 23

Verse 23.2

एवमादीनि चान्यानि सन्ध्यारक्षावसानकम् ।
शृणु गुह्यमना भूत्वा साधकानां हिताय वै ॥ २३।२ ॥