Śrīkoṣa
Chapter 23

Verse 23.4

पूर्ववद्वैष्णवैर्युक्तं यजमानो विधानतः ।
आचार्यं पूजयित्वा तु ब्राह्मणानामनुज्ञया ॥ २३।४ ॥