Śrīkoṣa
Chapter 3

Verse 3.71

आलयेशानभागे तु दक्षिणे चोत्तरे ऽथ वा ।
मण्डपं वाथ कूटं वा प्रपां वाकल्प्य साधकः ॥ ३।७१ ॥