Śrīkoṣa
Chapter 23

Verse 23.7

वैष्णवैः सह तां भूमिं निरीक्ष्यास्त्रेण मन्त्रवित् ।
कर्षयेल्लाङ्गलैः शूद्रैः वैष्णवैस्तु यथाक्रमम् ॥ २३।७ ॥