Śrīkoṣa
Chapter 23

Verse 23.10

स्थापयेद्देवदेवस्य पूजार्थं मुनिसत्तम ।
करवीरं तथा जतिर्मल्लिकावकुलं तथा ॥ २३।१० ॥