Śrīkoṣa
Chapter 23

Verse 23.11

चम्पकं कर्णिकारं तु नन्द्यावर्तं तथैव च ।
तुलसीद्वमेवं च दलैकं पद्ममुच्यते ॥ २३।११ ॥