Śrīkoṣa
Chapter 23

Verse 23.12

मागधीवृक्षवकुलं(-लौ?) क्रमुकं(-कः?)पनसं(-सः?)तथा ।
कदल्यामलकं(-कौ?)चैव मधुकाम्रं(-म्रौ?)तथैव च ॥ २३।१२ ॥