Śrīkoṣa
Chapter 23

Verse 23.14

दाडिमं च तथा हव्यं पालाशं पादपं तथा ।
एवमादीनि चान्यानि देवोद्याने तु दर्शकान् ॥ २३।१४ ॥