Śrīkoṣa
Chapter 23

Verse 23.15

पुष्पारामे क्रमेणैव कुर्यात्तु ब्राह्मणेन वै ।
ब्राह्मणान् ज्ञानसम्पन्नान् वैष्णवान् वेदपारगान् ॥ २३।१५ ॥