Śrīkoṣa
Chapter 23

Verse 23.22

तोषयेत् पुष्पवृक्षांश्च पत्राणि विविध नि च ।
एवमादीनि च न्यानि फलवृक्षान्तमेव च ॥ २३।२२ ॥