Śrīkoṣa
Chapter 23

Verse 23.23

तालं निम्बं तथा राजवृक्षं खदिरमेव च ।
विष्ण्वालये तथारामे स्वृगृहे च विवर्जयेत् ॥ २३।२३ ॥