Śrīkoṣa
Chapter 23

Verse 23.28

स्थापितं ब्राह्मणेनेव पुष्पवृक्षादिकान् क्रमात् (?) ।
यथाकामं तु मन्त्रेण जलैः शूद्रैस्तु वर्जयेत् ॥ २३।२८ ॥