Śrīkoṣa
Chapter 23

Verse 23.29

आपुष्पकालमत्रैव तावत् कुर्याद्दिने दिने (?) ।
पुष्पकाले ऽङ्कुरादीनि पत्राणि विविधानि च ॥ २३।२९ ॥