Śrīkoṣa
Chapter 23

Verse 23.30

हस्तं प्रक्षाल्य तान् छेद्य(छित्वा?)पात्रे शूद्रैस्तु पूरयेत् ।
सपुष्पपात्रमादाय ब्रह्मणो वेदपारगः ॥ २३।३० ॥