Śrīkoṣa
Chapter 23

Verse 23.35

पुष्पपात्रात् समादाय हस्ताभ्यां प्रणवेन तु ।
पूरयेत् फलकान्तं तु नववस्त्रैस्तु वा मुने ॥ २३।३५ ॥