Śrīkoṣa
Chapter 23

Verse 23.42

निष्क्रम्य तु बहिर्देशे जपेद्वै वैष्णवो द्विजः ।
देवालयाद्बहिर्देशे न कुर्यात् पुष्पमण्डपम् ॥ २३।४२ ॥