Śrīkoṣa
Chapter 23

Verse 23.45

ब्राह्मणाराधेन(?) चास्मिन् परार्थे तु विशेषतः ।
आत्मार्थमव्ययं विष्णु यथाकामं समर्चयेत् ॥ २३।४५ ॥