Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 23
Verse 23.47
Previous
Next
Original
आत्मार्थे च परार्थे च सा पूजा निष्फला भवेत् ।
तद्ग्रामं(-मो?)निधनं याति तस्माद्यत्नेन वर्जयेत् ॥ २३।४७ ॥
प्रातर्मध्यप्रदोषेषु सान्ध्याषट्के विशेषतः ।
नित्ये नैमित्तिके चैव ब्राह्मणाराधने मुने ॥ २३।४८ ॥
Previous Verse
Next Verse