Śrīkoṣa
Chapter 23

Verse 23.49

मालाः शतसहस्राणि अनन्तो दीप उच्यते ।
तस्मात्तेषां मुनिश्रेष्ठ दीपमाला विशिष्यते ॥ २३।५० ॥