Śrīkoṣa
Chapter 23

Verse 23.50

गन्धैः पुष्पैस्तथा धूपदीपैर्माल्यैर्मनोरमैः ।
देवदेवं समभ्यर्च्य सन्ध्यारक्षां समाचरेत् ॥ २३।५१ ॥